Declension table of ?satsaṅgati

Deva

FeminineSingularDualPlural
Nominativesatsaṅgatiḥ satsaṅgatī satsaṅgatayaḥ
Vocativesatsaṅgate satsaṅgatī satsaṅgatayaḥ
Accusativesatsaṅgatim satsaṅgatī satsaṅgatīḥ
Instrumentalsatsaṅgatyā satsaṅgatibhyām satsaṅgatibhiḥ
Dativesatsaṅgatyai satsaṅgataye satsaṅgatibhyām satsaṅgatibhyaḥ
Ablativesatsaṅgatyāḥ satsaṅgateḥ satsaṅgatibhyām satsaṅgatibhyaḥ
Genitivesatsaṅgatyāḥ satsaṅgateḥ satsaṅgatyoḥ satsaṅgatīnām
Locativesatsaṅgatyām satsaṅgatau satsaṅgatyoḥ satsaṅgatiṣu

Compound satsaṅgati -

Adverb -satsaṅgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria