Declension table of ?satrikūṭa

Deva

MasculineSingularDualPlural
Nominativesatrikūṭaḥ satrikūṭau satrikūṭāḥ
Vocativesatrikūṭa satrikūṭau satrikūṭāḥ
Accusativesatrikūṭam satrikūṭau satrikūṭān
Instrumentalsatrikūṭena satrikūṭābhyām satrikūṭaiḥ satrikūṭebhiḥ
Dativesatrikūṭāya satrikūṭābhyām satrikūṭebhyaḥ
Ablativesatrikūṭāt satrikūṭābhyām satrikūṭebhyaḥ
Genitivesatrikūṭasya satrikūṭayoḥ satrikūṭānām
Locativesatrikūṭe satrikūṭayoḥ satrikūṭeṣu

Compound satrikūṭa -

Adverb -satrikūṭam -satrikūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria