Declension table of ?satrāsaha

Deva

NeuterSingularDualPlural
Nominativesatrāsaham satrāsahe satrāsahāni
Vocativesatrāsaha satrāsahe satrāsahāni
Accusativesatrāsaham satrāsahe satrāsahāni
Instrumentalsatrāsahena satrāsahābhyām satrāsahaiḥ
Dativesatrāsahāya satrāsahābhyām satrāsahebhyaḥ
Ablativesatrāsahāt satrāsahābhyām satrāsahebhyaḥ
Genitivesatrāsahasya satrāsahayoḥ satrāsahānām
Locativesatrāsahe satrāsahayoḥ satrāsaheṣu

Compound satrāsaha -

Adverb -satrāsaham -satrāsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria