Declension table of ?satrāsāh

Deva

MasculineSingularDualPlural
Nominativesatrāsāṭ satrāsāhau satrāsāhaḥ
Vocativesatrāsāṭ satrāsāhau satrāsāhaḥ
Accusativesatrāsāham satrāsāhau satrāsāhaḥ
Instrumentalsatrāsāhā satrāsāḍbhyām satrāsāḍbhiḥ
Dativesatrāsāhe satrāsāḍbhyām satrāsāḍbhyaḥ
Ablativesatrāsāhaḥ satrāsāḍbhyām satrāsāḍbhyaḥ
Genitivesatrāsāhaḥ satrāsāhoḥ satrāsāhām
Locativesatrāsāhi satrāsāhoḥ satrāsāṭsu

Compound satrāsāṭ -

Adverb -satrāsāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria