Declension table of ?satrāsa

Deva

NeuterSingularDualPlural
Nominativesatrāsam satrāse satrāsāni
Vocativesatrāsa satrāse satrāsāni
Accusativesatrāsam satrāse satrāsāni
Instrumentalsatrāsena satrāsābhyām satrāsaiḥ
Dativesatrāsāya satrāsābhyām satrāsebhyaḥ
Ablativesatrāsāt satrāsābhyām satrāsebhyaḥ
Genitivesatrāsasya satrāsayoḥ satrāsānām
Locativesatrāse satrāsayoḥ satrāseṣu

Compound satrāsa -

Adverb -satrāsam -satrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria