Declension table of ?satrājitā

Deva

FeminineSingularDualPlural
Nominativesatrājitā satrājite satrājitāḥ
Vocativesatrājite satrājite satrājitāḥ
Accusativesatrājitām satrājite satrājitāḥ
Instrumentalsatrājitayā satrājitābhyām satrājitābhiḥ
Dativesatrājitāyai satrājitābhyām satrājitābhyaḥ
Ablativesatrājitāyāḥ satrājitābhyām satrājitābhyaḥ
Genitivesatrājitāyāḥ satrājitayoḥ satrājitānām
Locativesatrājitāyām satrājitayoḥ satrājitāsu

Adverb -satrājitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria