Declension table of ?satrāja

Deva

MasculineSingularDualPlural
Nominativesatrājaḥ satrājau satrājāḥ
Vocativesatrāja satrājau satrājāḥ
Accusativesatrājam satrājau satrājān
Instrumentalsatrājena satrājābhyām satrājaiḥ satrājebhiḥ
Dativesatrājāya satrājābhyām satrājebhyaḥ
Ablativesatrājāt satrājābhyām satrājebhyaḥ
Genitivesatrājasya satrājayoḥ satrājānām
Locativesatrāje satrājayoḥ satrājeṣu

Compound satrāja -

Adverb -satrājam -satrājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria