Declension table of ?satrāha

Deva

MasculineSingularDualPlural
Nominativesatrāhaḥ satrāhau satrāhāḥ
Vocativesatrāha satrāhau satrāhāḥ
Accusativesatrāham satrāhau satrāhān
Instrumentalsatrāheṇa satrāhābhyām satrāhaiḥ satrāhebhiḥ
Dativesatrāhāya satrāhābhyām satrāhebhyaḥ
Ablativesatrāhāt satrāhābhyām satrāhebhyaḥ
Genitivesatrāhasya satrāhayoḥ satrāhāṇām
Locativesatrāhe satrāhayoḥ satrāheṣu

Compound satrāha -

Adverb -satrāham -satrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria