Declension table of ?satrādāvan

Deva

NeuterSingularDualPlural
Nominativesatrādāva satrādāvnī satrādāvanī satrādāvāni
Vocativesatrādāvan satrādāva satrādāvnī satrādāvanī satrādāvāni
Accusativesatrādāva satrādāvnī satrādāvanī satrādāvāni
Instrumentalsatrādāvnā satrādāvabhyām satrādāvabhiḥ
Dativesatrādāvne satrādāvabhyām satrādāvabhyaḥ
Ablativesatrādāvnaḥ satrādāvabhyām satrādāvabhyaḥ
Genitivesatrādāvnaḥ satrādāvnoḥ satrādāvnām
Locativesatrādāvni satrādāvani satrādāvnoḥ satrādāvasu

Compound satrādāva -

Adverb -satrādāva -satrādāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria