Declension table of ?satrādāvan

Deva

MasculineSingularDualPlural
Nominativesatrādāvā satrādāvānau satrādāvānaḥ
Vocativesatrādāvan satrādāvānau satrādāvānaḥ
Accusativesatrādāvānam satrādāvānau satrādāvnaḥ
Instrumentalsatrādāvnā satrādāvabhyām satrādāvabhiḥ
Dativesatrādāvne satrādāvabhyām satrādāvabhyaḥ
Ablativesatrādāvnaḥ satrādāvabhyām satrādāvabhyaḥ
Genitivesatrādāvnaḥ satrādāvnoḥ satrādāvnām
Locativesatrādāvni satrādāvani satrādāvnoḥ satrādāvasu

Compound satrādāva -

Adverb -satrādāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria