Declension table of ?satrācācī

Deva

FeminineSingularDualPlural
Nominativesatrācācī satrācācyau satrācācyaḥ
Vocativesatrācāci satrācācyau satrācācyaḥ
Accusativesatrācācīm satrācācyau satrācācīḥ
Instrumentalsatrācācyā satrācācībhyām satrācācībhiḥ
Dativesatrācācyai satrācācībhyām satrācācībhyaḥ
Ablativesatrācācyāḥ satrācācībhyām satrācācībhyaḥ
Genitivesatrācācyāḥ satrācācyoḥ satrācācīnām
Locativesatrācācyām satrācācyoḥ satrācācīṣu

Compound satrācāci - satrācācī -

Adverb -satrācāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria