Declension table of ?satpuruṣāṣṭaka

Deva

NeuterSingularDualPlural
Nominativesatpuruṣāṣṭakam satpuruṣāṣṭake satpuruṣāṣṭakāni
Vocativesatpuruṣāṣṭaka satpuruṣāṣṭake satpuruṣāṣṭakāni
Accusativesatpuruṣāṣṭakam satpuruṣāṣṭake satpuruṣāṣṭakāni
Instrumentalsatpuruṣāṣṭakena satpuruṣāṣṭakābhyām satpuruṣāṣṭakaiḥ
Dativesatpuruṣāṣṭakāya satpuruṣāṣṭakābhyām satpuruṣāṣṭakebhyaḥ
Ablativesatpuruṣāṣṭakāt satpuruṣāṣṭakābhyām satpuruṣāṣṭakebhyaḥ
Genitivesatpuruṣāṣṭakasya satpuruṣāṣṭakayoḥ satpuruṣāṣṭakānām
Locativesatpuruṣāṣṭake satpuruṣāṣṭakayoḥ satpuruṣāṣṭakeṣu

Compound satpuruṣāṣṭaka -

Adverb -satpuruṣāṣṭakam -satpuruṣāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria