Declension table of ?satpratipakṣiṇī

Deva

FeminineSingularDualPlural
Nominativesatpratipakṣiṇī satpratipakṣiṇyau satpratipakṣiṇyaḥ
Vocativesatpratipakṣiṇi satpratipakṣiṇyau satpratipakṣiṇyaḥ
Accusativesatpratipakṣiṇīm satpratipakṣiṇyau satpratipakṣiṇīḥ
Instrumentalsatpratipakṣiṇyā satpratipakṣiṇībhyām satpratipakṣiṇībhiḥ
Dativesatpratipakṣiṇyai satpratipakṣiṇībhyām satpratipakṣiṇībhyaḥ
Ablativesatpratipakṣiṇyāḥ satpratipakṣiṇībhyām satpratipakṣiṇībhyaḥ
Genitivesatpratipakṣiṇyāḥ satpratipakṣiṇyoḥ satpratipakṣiṇīnām
Locativesatpratipakṣiṇyām satpratipakṣiṇyoḥ satpratipakṣiṇīṣu

Compound satpratipakṣiṇi - satpratipakṣiṇī -

Adverb -satpratipakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria