Declension table of ?satpratipakṣavāda

Deva

MasculineSingularDualPlural
Nominativesatpratipakṣavādaḥ satpratipakṣavādau satpratipakṣavādāḥ
Vocativesatpratipakṣavāda satpratipakṣavādau satpratipakṣavādāḥ
Accusativesatpratipakṣavādam satpratipakṣavādau satpratipakṣavādān
Instrumentalsatpratipakṣavādena satpratipakṣavādābhyām satpratipakṣavādaiḥ satpratipakṣavādebhiḥ
Dativesatpratipakṣavādāya satpratipakṣavādābhyām satpratipakṣavādebhyaḥ
Ablativesatpratipakṣavādāt satpratipakṣavādābhyām satpratipakṣavādebhyaḥ
Genitivesatpratipakṣavādasya satpratipakṣavādayoḥ satpratipakṣavādānām
Locativesatpratipakṣavāde satpratipakṣavādayoḥ satpratipakṣavādeṣu

Compound satpratipakṣavāda -

Adverb -satpratipakṣavādam -satpratipakṣavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria