Declension table of ?satpratipakṣasiddhāntagranthadīdhitiṭīkā

Deva

FeminineSingularDualPlural
Nominativesatpratipakṣasiddhāntagranthadīdhitiṭīkā satpratipakṣasiddhāntagranthadīdhitiṭīke satpratipakṣasiddhāntagranthadīdhitiṭīkāḥ
Vocativesatpratipakṣasiddhāntagranthadīdhitiṭīke satpratipakṣasiddhāntagranthadīdhitiṭīke satpratipakṣasiddhāntagranthadīdhitiṭīkāḥ
Accusativesatpratipakṣasiddhāntagranthadīdhitiṭīkām satpratipakṣasiddhāntagranthadīdhitiṭīke satpratipakṣasiddhāntagranthadīdhitiṭīkāḥ
Instrumentalsatpratipakṣasiddhāntagranthadīdhitiṭīkayā satpratipakṣasiddhāntagranthadīdhitiṭīkābhyām satpratipakṣasiddhāntagranthadīdhitiṭīkābhiḥ
Dativesatpratipakṣasiddhāntagranthadīdhitiṭīkāyai satpratipakṣasiddhāntagranthadīdhitiṭīkābhyām satpratipakṣasiddhāntagranthadīdhitiṭīkābhyaḥ
Ablativesatpratipakṣasiddhāntagranthadīdhitiṭīkāyāḥ satpratipakṣasiddhāntagranthadīdhitiṭīkābhyām satpratipakṣasiddhāntagranthadīdhitiṭīkābhyaḥ
Genitivesatpratipakṣasiddhāntagranthadīdhitiṭīkāyāḥ satpratipakṣasiddhāntagranthadīdhitiṭīkayoḥ satpratipakṣasiddhāntagranthadīdhitiṭīkānām
Locativesatpratipakṣasiddhāntagranthadīdhitiṭīkāyām satpratipakṣasiddhāntagranthadīdhitiṭīkayoḥ satpratipakṣasiddhāntagranthadīdhitiṭīkāsu

Adverb -satpratipakṣasiddhāntagranthadīdhitiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria