Declension table of ?satpratipakṣasiddhāntagranthaṭīkā

Deva

FeminineSingularDualPlural
Nominativesatpratipakṣasiddhāntagranthaṭīkā satpratipakṣasiddhāntagranthaṭīke satpratipakṣasiddhāntagranthaṭīkāḥ
Vocativesatpratipakṣasiddhāntagranthaṭīke satpratipakṣasiddhāntagranthaṭīke satpratipakṣasiddhāntagranthaṭīkāḥ
Accusativesatpratipakṣasiddhāntagranthaṭīkām satpratipakṣasiddhāntagranthaṭīke satpratipakṣasiddhāntagranthaṭīkāḥ
Instrumentalsatpratipakṣasiddhāntagranthaṭīkayā satpratipakṣasiddhāntagranthaṭīkābhyām satpratipakṣasiddhāntagranthaṭīkābhiḥ
Dativesatpratipakṣasiddhāntagranthaṭīkāyai satpratipakṣasiddhāntagranthaṭīkābhyām satpratipakṣasiddhāntagranthaṭīkābhyaḥ
Ablativesatpratipakṣasiddhāntagranthaṭīkāyāḥ satpratipakṣasiddhāntagranthaṭīkābhyām satpratipakṣasiddhāntagranthaṭīkābhyaḥ
Genitivesatpratipakṣasiddhāntagranthaṭīkāyāḥ satpratipakṣasiddhāntagranthaṭīkayoḥ satpratipakṣasiddhāntagranthaṭīkānām
Locativesatpratipakṣasiddhāntagranthaṭīkāyām satpratipakṣasiddhāntagranthaṭīkayoḥ satpratipakṣasiddhāntagranthaṭīkāsu

Adverb -satpratipakṣasiddhāntagranthaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria