Declension table of ?satpratipakṣapūrvapakṣagranthaṭīkā

Deva

FeminineSingularDualPlural
Nominativesatpratipakṣapūrvapakṣagranthaṭīkā satpratipakṣapūrvapakṣagranthaṭīke satpratipakṣapūrvapakṣagranthaṭīkāḥ
Vocativesatpratipakṣapūrvapakṣagranthaṭīke satpratipakṣapūrvapakṣagranthaṭīke satpratipakṣapūrvapakṣagranthaṭīkāḥ
Accusativesatpratipakṣapūrvapakṣagranthaṭīkām satpratipakṣapūrvapakṣagranthaṭīke satpratipakṣapūrvapakṣagranthaṭīkāḥ
Instrumentalsatpratipakṣapūrvapakṣagranthaṭīkayā satpratipakṣapūrvapakṣagranthaṭīkābhyām satpratipakṣapūrvapakṣagranthaṭīkābhiḥ
Dativesatpratipakṣapūrvapakṣagranthaṭīkāyai satpratipakṣapūrvapakṣagranthaṭīkābhyām satpratipakṣapūrvapakṣagranthaṭīkābhyaḥ
Ablativesatpratipakṣapūrvapakṣagranthaṭīkāyāḥ satpratipakṣapūrvapakṣagranthaṭīkābhyām satpratipakṣapūrvapakṣagranthaṭīkābhyaḥ
Genitivesatpratipakṣapūrvapakṣagranthaṭīkāyāḥ satpratipakṣapūrvapakṣagranthaṭīkayoḥ satpratipakṣapūrvapakṣagranthaṭīkānām
Locativesatpratipakṣapūrvapakṣagranthaṭīkāyām satpratipakṣapūrvapakṣagranthaṭīkayoḥ satpratipakṣapūrvapakṣagranthaṭīkāsu

Adverb -satpratipakṣapūrvapakṣagranthaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria