Declension table of ?satpratipakṣapattra

Deva

NeuterSingularDualPlural
Nominativesatpratipakṣapattram satpratipakṣapattre satpratipakṣapattrāṇi
Vocativesatpratipakṣapattra satpratipakṣapattre satpratipakṣapattrāṇi
Accusativesatpratipakṣapattram satpratipakṣapattre satpratipakṣapattrāṇi
Instrumentalsatpratipakṣapattreṇa satpratipakṣapattrābhyām satpratipakṣapattraiḥ
Dativesatpratipakṣapattrāya satpratipakṣapattrābhyām satpratipakṣapattrebhyaḥ
Ablativesatpratipakṣapattrāt satpratipakṣapattrābhyām satpratipakṣapattrebhyaḥ
Genitivesatpratipakṣapattrasya satpratipakṣapattrayoḥ satpratipakṣapattrāṇām
Locativesatpratipakṣapattre satpratipakṣapattrayoḥ satpratipakṣapattreṣu

Compound satpratipakṣapattra -

Adverb -satpratipakṣapattram -satpratipakṣapattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria