Declension table of ?satpratipakṣagrantha

Deva

MasculineSingularDualPlural
Nominativesatpratipakṣagranthaḥ satpratipakṣagranthau satpratipakṣagranthāḥ
Vocativesatpratipakṣagrantha satpratipakṣagranthau satpratipakṣagranthāḥ
Accusativesatpratipakṣagrantham satpratipakṣagranthau satpratipakṣagranthān
Instrumentalsatpratipakṣagranthena satpratipakṣagranthābhyām satpratipakṣagranthaiḥ satpratipakṣagranthebhiḥ
Dativesatpratipakṣagranthāya satpratipakṣagranthābhyām satpratipakṣagranthebhyaḥ
Ablativesatpratipakṣagranthāt satpratipakṣagranthābhyām satpratipakṣagranthebhyaḥ
Genitivesatpratipakṣagranthasya satpratipakṣagranthayoḥ satpratipakṣagranthānām
Locativesatpratipakṣagranthe satpratipakṣagranthayoḥ satpratipakṣagrantheṣu

Compound satpratipakṣagrantha -

Adverb -satpratipakṣagrantham -satpratipakṣagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria