Declension table of ?satpratipakṣa

Deva

NeuterSingularDualPlural
Nominativesatpratipakṣam satpratipakṣe satpratipakṣāṇi
Vocativesatpratipakṣa satpratipakṣe satpratipakṣāṇi
Accusativesatpratipakṣam satpratipakṣe satpratipakṣāṇi
Instrumentalsatpratipakṣeṇa satpratipakṣābhyām satpratipakṣaiḥ
Dativesatpratipakṣāya satpratipakṣābhyām satpratipakṣebhyaḥ
Ablativesatpratipakṣāt satpratipakṣābhyām satpratipakṣebhyaḥ
Genitivesatpratipakṣasya satpratipakṣayoḥ satpratipakṣāṇām
Locativesatpratipakṣe satpratipakṣayoḥ satpratipakṣeṣu

Compound satpratipakṣa -

Adverb -satpratipakṣam -satpratipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria