Declension table of ?satpratijñā

Deva

FeminineSingularDualPlural
Nominativesatpratijñā satpratijñe satpratijñāḥ
Vocativesatpratijñe satpratijñe satpratijñāḥ
Accusativesatpratijñām satpratijñe satpratijñāḥ
Instrumentalsatpratijñayā satpratijñābhyām satpratijñābhiḥ
Dativesatpratijñāyai satpratijñābhyām satpratijñābhyaḥ
Ablativesatpratijñāyāḥ satpratijñābhyām satpratijñābhyaḥ
Genitivesatpratijñāyāḥ satpratijñayoḥ satpratijñānām
Locativesatpratijñāyām satpratijñayoḥ satpratijñāsu

Adverb -satpratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria