Declension table of ?satpratijña

Deva

NeuterSingularDualPlural
Nominativesatpratijñam satpratijñe satpratijñāni
Vocativesatpratijña satpratijñe satpratijñāni
Accusativesatpratijñam satpratijñe satpratijñāni
Instrumentalsatpratijñena satpratijñābhyām satpratijñaiḥ
Dativesatpratijñāya satpratijñābhyām satpratijñebhyaḥ
Ablativesatpratijñāt satpratijñābhyām satpratijñebhyaḥ
Genitivesatpratijñasya satpratijñayoḥ satpratijñānām
Locativesatpratijñe satpratijñayoḥ satpratijñeṣu

Compound satpratijña -

Adverb -satpratijñam -satpratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria