Declension table of ?satprakriyāvyākṛti

Deva

FeminineSingularDualPlural
Nominativesatprakriyāvyākṛtiḥ satprakriyāvyākṛtī satprakriyāvyākṛtayaḥ
Vocativesatprakriyāvyākṛte satprakriyāvyākṛtī satprakriyāvyākṛtayaḥ
Accusativesatprakriyāvyākṛtim satprakriyāvyākṛtī satprakriyāvyākṛtīḥ
Instrumentalsatprakriyāvyākṛtyā satprakriyāvyākṛtibhyām satprakriyāvyākṛtibhiḥ
Dativesatprakriyāvyākṛtyai satprakriyāvyākṛtaye satprakriyāvyākṛtibhyām satprakriyāvyākṛtibhyaḥ
Ablativesatprakriyāvyākṛtyāḥ satprakriyāvyākṛteḥ satprakriyāvyākṛtibhyām satprakriyāvyākṛtibhyaḥ
Genitivesatprakriyāvyākṛtyāḥ satprakriyāvyākṛteḥ satprakriyāvyākṛtyoḥ satprakriyāvyākṛtīnām
Locativesatprakriyāvyākṛtyām satprakriyāvyākṛtau satprakriyāvyākṛtyoḥ satprakriyāvyākṛtiṣu

Compound satprakriyāvyākṛti -

Adverb -satprakriyāvyākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria