Declension table of ?satpathīna

Deva

NeuterSingularDualPlural
Nominativesatpathīnam satpathīne satpathīnāni
Vocativesatpathīna satpathīne satpathīnāni
Accusativesatpathīnam satpathīne satpathīnāni
Instrumentalsatpathīnena satpathīnābhyām satpathīnaiḥ
Dativesatpathīnāya satpathīnābhyām satpathīnebhyaḥ
Ablativesatpathīnāt satpathīnābhyām satpathīnebhyaḥ
Genitivesatpathīnasya satpathīnayoḥ satpathīnānām
Locativesatpathīne satpathīnayoḥ satpathīneṣu

Compound satpathīna -

Adverb -satpathīnam -satpathīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria