Declension table of ?satpakṣin

Deva

MasculineSingularDualPlural
Nominativesatpakṣī satpakṣiṇau satpakṣiṇaḥ
Vocativesatpakṣin satpakṣiṇau satpakṣiṇaḥ
Accusativesatpakṣiṇam satpakṣiṇau satpakṣiṇaḥ
Instrumentalsatpakṣiṇā satpakṣibhyām satpakṣibhiḥ
Dativesatpakṣiṇe satpakṣibhyām satpakṣibhyaḥ
Ablativesatpakṣiṇaḥ satpakṣibhyām satpakṣibhyaḥ
Genitivesatpakṣiṇaḥ satpakṣiṇoḥ satpakṣiṇām
Locativesatpakṣiṇi satpakṣiṇoḥ satpakṣiṣu

Compound satpakṣi -

Adverb -satpakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria