Declension table of ?satpaddhati

Deva

FeminineSingularDualPlural
Nominativesatpaddhatiḥ satpaddhatī satpaddhatayaḥ
Vocativesatpaddhate satpaddhatī satpaddhatayaḥ
Accusativesatpaddhatim satpaddhatī satpaddhatīḥ
Instrumentalsatpaddhatyā satpaddhatibhyām satpaddhatibhiḥ
Dativesatpaddhatyai satpaddhataye satpaddhatibhyām satpaddhatibhyaḥ
Ablativesatpaddhatyāḥ satpaddhateḥ satpaddhatibhyām satpaddhatibhyaḥ
Genitivesatpaddhatyāḥ satpaddhateḥ satpaddhatyoḥ satpaddhatīnām
Locativesatpaddhatyām satpaddhatau satpaddhatyoḥ satpaddhatiṣu

Compound satpaddhati -

Adverb -satpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria