Declension table of ?satpātravarṣa

Deva

MasculineSingularDualPlural
Nominativesatpātravarṣaḥ satpātravarṣau satpātravarṣāḥ
Vocativesatpātravarṣa satpātravarṣau satpātravarṣāḥ
Accusativesatpātravarṣam satpātravarṣau satpātravarṣān
Instrumentalsatpātravarṣeṇa satpātravarṣābhyām satpātravarṣaiḥ satpātravarṣebhiḥ
Dativesatpātravarṣāya satpātravarṣābhyām satpātravarṣebhyaḥ
Ablativesatpātravarṣāt satpātravarṣābhyām satpātravarṣebhyaḥ
Genitivesatpātravarṣasya satpātravarṣayoḥ satpātravarṣāṇām
Locativesatpātravarṣe satpātravarṣayoḥ satpātravarṣeṣu

Compound satpātravarṣa -

Adverb -satpātravarṣam -satpātravarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria