Declension table of ?satomahatā

Deva

FeminineSingularDualPlural
Nominativesatomahatā satomahate satomahatāḥ
Vocativesatomahate satomahate satomahatāḥ
Accusativesatomahatām satomahate satomahatāḥ
Instrumentalsatomahatayā satomahatābhyām satomahatābhiḥ
Dativesatomahatāyai satomahatābhyām satomahatābhyaḥ
Ablativesatomahatāyāḥ satomahatābhyām satomahatābhyaḥ
Genitivesatomahatāyāḥ satomahatayoḥ satomahatānām
Locativesatomahatāyām satomahatayoḥ satomahatāsu

Adverb -satomahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria