Declension table of ?satomahat

Deva

NeuterSingularDualPlural
Nominativesatomahat satomahatī satomahānti
Vocativesatomahat satomahatī satomahānti
Accusativesatomahat satomahatī satomahānti
Instrumentalsatomahatā satomahadbhyām satomahadbhiḥ
Dativesatomahate satomahadbhyām satomahadbhyaḥ
Ablativesatomahataḥ satomahadbhyām satomahadbhyaḥ
Genitivesatomahataḥ satomahatoḥ satomahatām
Locativesatomahati satomahatoḥ satomahatsu

Adverb -satomahat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria