Declension table of ?satomahat

Deva

MasculineSingularDualPlural
Nominativesatomahān satomahāntau satomahāntaḥ
Vocativesatomahān satomahāntau satomahāntaḥ
Accusativesatomahāntam satomahāntau satomahataḥ
Instrumentalsatomahatā satomahadbhyām satomahadbhiḥ
Dativesatomahate satomahadbhyām satomahadbhyaḥ
Ablativesatomahataḥ satomahadbhyām satomahadbhyaḥ
Genitivesatomahataḥ satomahatoḥ satomahatām
Locativesatomahati satomahatoḥ satomahatsu

Compound mahat - satomahā -

Adverb -satomahāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria