Declension table of ?satomaghavanā

Deva

FeminineSingularDualPlural
Nominativesatomaghavanā satomaghavane satomaghavanāḥ
Vocativesatomaghavane satomaghavane satomaghavanāḥ
Accusativesatomaghavanām satomaghavane satomaghavanāḥ
Instrumentalsatomaghavanayā satomaghavanābhyām satomaghavanābhiḥ
Dativesatomaghavanāyai satomaghavanābhyām satomaghavanābhyaḥ
Ablativesatomaghavanāyāḥ satomaghavanābhyām satomaghavanābhyaḥ
Genitivesatomaghavanāyāḥ satomaghavanayoḥ satomaghavanānām
Locativesatomaghavanāyām satomaghavanayoḥ satomaghavanāsu

Adverb -satomaghavanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria