Declension table of ?satomaghavan

Deva

MasculineSingularDualPlural
Nominativesatomaghavā satomaghavānau satomaghavānaḥ
Vocativesatomaghavan satomaghavānau satomaghavānaḥ
Accusativesatomaghavānam satomaghavānau satomaghavnaḥ
Instrumentalsatomaghavnā satomaghavabhyām satomaghavabhiḥ
Dativesatomaghavne satomaghavabhyām satomaghavabhyaḥ
Ablativesatomaghavnaḥ satomaghavabhyām satomaghavabhyaḥ
Genitivesatomaghavnaḥ satomaghavnoḥ satomaghavnām
Locativesatomaghavni satomaghavani satomaghavnoḥ satomaghavasu

Compound satomaghava -

Adverb -satomaghavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria