Declension table of ?satoka

Deva

NeuterSingularDualPlural
Nominativesatokam satoke satokāni
Vocativesatoka satoke satokāni
Accusativesatokam satoke satokāni
Instrumentalsatokena satokābhyām satokaiḥ
Dativesatokāya satokābhyām satokebhyaḥ
Ablativesatokāt satokābhyām satokebhyaḥ
Genitivesatokasya satokayoḥ satokānām
Locativesatoke satokayoḥ satokeṣu

Compound satoka -

Adverb -satokam -satokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria