Declension table of ?satodā

Deva

FeminineSingularDualPlural
Nominativesatodā satode satodāḥ
Vocativesatode satode satodāḥ
Accusativesatodām satode satodāḥ
Instrumentalsatodayā satodābhyām satodābhiḥ
Dativesatodāyai satodābhyām satodābhyaḥ
Ablativesatodāyāḥ satodābhyām satodābhyaḥ
Genitivesatodāyāḥ satodayoḥ satodānām
Locativesatodāyām satodayoḥ satodāsu

Adverb -satodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria