Declension table of ?satoda

Deva

NeuterSingularDualPlural
Nominativesatodam satode satodāni
Vocativesatoda satode satodāni
Accusativesatodam satode satodāni
Instrumentalsatodena satodābhyām satodaiḥ
Dativesatodāya satodābhyām satodebhyaḥ
Ablativesatodāt satodābhyām satodebhyaḥ
Genitivesatodasya satodayoḥ satodānām
Locativesatode satodayoḥ satodeṣu

Compound satoda -

Adverb -satodam -satodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria