Declension table of ?satobṛhatī

Deva

FeminineSingularDualPlural
Nominativesatobṛhatī satobṛhatyau satobṛhatyaḥ
Vocativesatobṛhati satobṛhatyau satobṛhatyaḥ
Accusativesatobṛhatīm satobṛhatyau satobṛhatīḥ
Instrumentalsatobṛhatyā satobṛhatībhyām satobṛhatībhiḥ
Dativesatobṛhatyai satobṛhatībhyām satobṛhatībhyaḥ
Ablativesatobṛhatyāḥ satobṛhatībhyām satobṛhatībhyaḥ
Genitivesatobṛhatyāḥ satobṛhatyoḥ satobṛhatīnām
Locativesatobṛhatyām satobṛhatyoḥ satobṛhatīṣu

Compound satobṛhati - satobṛhatī -

Adverb -satobṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria