Declension table of ?satobṛhatā

Deva

FeminineSingularDualPlural
Nominativesatobṛhatā satobṛhate satobṛhatāḥ
Vocativesatobṛhate satobṛhate satobṛhatāḥ
Accusativesatobṛhatām satobṛhate satobṛhatāḥ
Instrumentalsatobṛhatayā satobṛhatābhyām satobṛhatābhiḥ
Dativesatobṛhatāyai satobṛhatābhyām satobṛhatābhyaḥ
Ablativesatobṛhatāyāḥ satobṛhatābhyām satobṛhatābhyaḥ
Genitivesatobṛhatāyāḥ satobṛhatayoḥ satobṛhatānām
Locativesatobṛhatāyām satobṛhatayoḥ satobṛhatāsu

Adverb -satobṛhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria