Declension table of ?satkulodbhavā

Deva

FeminineSingularDualPlural
Nominativesatkulodbhavā satkulodbhave satkulodbhavāḥ
Vocativesatkulodbhave satkulodbhave satkulodbhavāḥ
Accusativesatkulodbhavām satkulodbhave satkulodbhavāḥ
Instrumentalsatkulodbhavayā satkulodbhavābhyām satkulodbhavābhiḥ
Dativesatkulodbhavāyai satkulodbhavābhyām satkulodbhavābhyaḥ
Ablativesatkulodbhavāyāḥ satkulodbhavābhyām satkulodbhavābhyaḥ
Genitivesatkulodbhavāyāḥ satkulodbhavayoḥ satkulodbhavānām
Locativesatkulodbhavāyām satkulodbhavayoḥ satkulodbhavāsu

Adverb -satkulodbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria