Declension table of ?satkriyākalpamañjarī

Deva

FeminineSingularDualPlural
Nominativesatkriyākalpamañjarī satkriyākalpamañjaryau satkriyākalpamañjaryaḥ
Vocativesatkriyākalpamañjari satkriyākalpamañjaryau satkriyākalpamañjaryaḥ
Accusativesatkriyākalpamañjarīm satkriyākalpamañjaryau satkriyākalpamañjarīḥ
Instrumentalsatkriyākalpamañjaryā satkriyākalpamañjarībhyām satkriyākalpamañjarībhiḥ
Dativesatkriyākalpamañjaryai satkriyākalpamañjarībhyām satkriyākalpamañjarībhyaḥ
Ablativesatkriyākalpamañjaryāḥ satkriyākalpamañjarībhyām satkriyākalpamañjarībhyaḥ
Genitivesatkriyākalpamañjaryāḥ satkriyākalpamañjaryoḥ satkriyākalpamañjarīṇām
Locativesatkriyākalpamañjaryām satkriyākalpamañjaryoḥ satkriyākalpamañjarīṣu

Compound satkriyākalpamañjari - satkriyākalpamañjarī -

Adverb -satkriyākalpamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria