Declension table of ?satkiṣku

Deva

MasculineSingularDualPlural
Nominativesatkiṣkuḥ satkiṣkū satkiṣkavaḥ
Vocativesatkiṣko satkiṣkū satkiṣkavaḥ
Accusativesatkiṣkum satkiṣkū satkiṣkūn
Instrumentalsatkiṣkuṇā satkiṣkubhyām satkiṣkubhiḥ
Dativesatkiṣkave satkiṣkubhyām satkiṣkubhyaḥ
Ablativesatkiṣkoḥ satkiṣkubhyām satkiṣkubhyaḥ
Genitivesatkiṣkoḥ satkiṣkvoḥ satkiṣkūṇām
Locativesatkiṣkau satkiṣkvoḥ satkiṣkuṣu

Compound satkiṣku -

Adverb -satkiṣku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria