Declension table of ?satkarmadarpaṇa

Deva

MasculineSingularDualPlural
Nominativesatkarmadarpaṇaḥ satkarmadarpaṇau satkarmadarpaṇāḥ
Vocativesatkarmadarpaṇa satkarmadarpaṇau satkarmadarpaṇāḥ
Accusativesatkarmadarpaṇam satkarmadarpaṇau satkarmadarpaṇān
Instrumentalsatkarmadarpaṇena satkarmadarpaṇābhyām satkarmadarpaṇaiḥ satkarmadarpaṇebhiḥ
Dativesatkarmadarpaṇāya satkarmadarpaṇābhyām satkarmadarpaṇebhyaḥ
Ablativesatkarmadarpaṇāt satkarmadarpaṇābhyām satkarmadarpaṇebhyaḥ
Genitivesatkarmadarpaṇasya satkarmadarpaṇayoḥ satkarmadarpaṇānām
Locativesatkarmadarpaṇe satkarmadarpaṇayoḥ satkarmadarpaṇeṣu

Compound satkarmadarpaṇa -

Adverb -satkarmadarpaṇam -satkarmadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria