Declension table of ?satkarmacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativesatkarmacintāmaṇiḥ satkarmacintāmaṇī satkarmacintāmaṇayaḥ
Vocativesatkarmacintāmaṇe satkarmacintāmaṇī satkarmacintāmaṇayaḥ
Accusativesatkarmacintāmaṇim satkarmacintāmaṇī satkarmacintāmaṇīn
Instrumentalsatkarmacintāmaṇinā satkarmacintāmaṇibhyām satkarmacintāmaṇibhiḥ
Dativesatkarmacintāmaṇaye satkarmacintāmaṇibhyām satkarmacintāmaṇibhyaḥ
Ablativesatkarmacintāmaṇeḥ satkarmacintāmaṇibhyām satkarmacintāmaṇibhyaḥ
Genitivesatkarmacintāmaṇeḥ satkarmacintāmaṇyoḥ satkarmacintāmaṇīnām
Locativesatkarmacintāmaṇau satkarmacintāmaṇyoḥ satkarmacintāmaṇiṣu

Compound satkarmacintāmaṇi -

Adverb -satkarmacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria