Declension table of ?satkarmacandrikā

Deva

FeminineSingularDualPlural
Nominativesatkarmacandrikā satkarmacandrike satkarmacandrikāḥ
Vocativesatkarmacandrike satkarmacandrike satkarmacandrikāḥ
Accusativesatkarmacandrikām satkarmacandrike satkarmacandrikāḥ
Instrumentalsatkarmacandrikayā satkarmacandrikābhyām satkarmacandrikābhiḥ
Dativesatkarmacandrikāyai satkarmacandrikābhyām satkarmacandrikābhyaḥ
Ablativesatkarmacandrikāyāḥ satkarmacandrikābhyām satkarmacandrikābhyaḥ
Genitivesatkarmacandrikāyāḥ satkarmacandrikayoḥ satkarmacandrikāṇām
Locativesatkarmacandrikāyām satkarmacandrikayoḥ satkarmacandrikāsu

Adverb -satkarmacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria