Declension table of ?satkaraṇa

Deva

NeuterSingularDualPlural
Nominativesatkaraṇam satkaraṇe satkaraṇāni
Vocativesatkaraṇa satkaraṇe satkaraṇāni
Accusativesatkaraṇam satkaraṇe satkaraṇāni
Instrumentalsatkaraṇena satkaraṇābhyām satkaraṇaiḥ
Dativesatkaraṇāya satkaraṇābhyām satkaraṇebhyaḥ
Ablativesatkaraṇāt satkaraṇābhyām satkaraṇebhyaḥ
Genitivesatkaraṇasya satkaraṇayoḥ satkaraṇānām
Locativesatkaraṇe satkaraṇayoḥ satkaraṇeṣu

Compound satkaraṇa -

Adverb -satkaraṇam -satkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria