Declension table of ?satkalpavṛkṣa

Deva

NeuterSingularDualPlural
Nominativesatkalpavṛkṣam satkalpavṛkṣe satkalpavṛkṣāṇi
Vocativesatkalpavṛkṣa satkalpavṛkṣe satkalpavṛkṣāṇi
Accusativesatkalpavṛkṣam satkalpavṛkṣe satkalpavṛkṣāṇi
Instrumentalsatkalpavṛkṣeṇa satkalpavṛkṣābhyām satkalpavṛkṣaiḥ
Dativesatkalpavṛkṣāya satkalpavṛkṣābhyām satkalpavṛkṣebhyaḥ
Ablativesatkalpavṛkṣāt satkalpavṛkṣābhyām satkalpavṛkṣebhyaḥ
Genitivesatkalpavṛkṣasya satkalpavṛkṣayoḥ satkalpavṛkṣāṇām
Locativesatkalpavṛkṣe satkalpavṛkṣayoḥ satkalpavṛkṣeṣu

Compound satkalpavṛkṣa -

Adverb -satkalpavṛkṣam -satkalpavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria