Declension table of ?satkāvya

Deva

NeuterSingularDualPlural
Nominativesatkāvyam satkāvye satkāvyāni
Vocativesatkāvya satkāvye satkāvyāni
Accusativesatkāvyam satkāvye satkāvyāni
Instrumentalsatkāvyena satkāvyābhyām satkāvyaiḥ
Dativesatkāvyāya satkāvyābhyām satkāvyebhyaḥ
Ablativesatkāvyāt satkāvyābhyām satkāvyebhyaḥ
Genitivesatkāvyasya satkāvyayoḥ satkāvyānām
Locativesatkāvye satkāvyayoḥ satkāvyeṣu

Compound satkāvya -

Adverb -satkāvyam -satkāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria