Declension table of ?satkāryavādin

Deva

MasculineSingularDualPlural
Nominativesatkāryavādī satkāryavādinau satkāryavādinaḥ
Vocativesatkāryavādin satkāryavādinau satkāryavādinaḥ
Accusativesatkāryavādinam satkāryavādinau satkāryavādinaḥ
Instrumentalsatkāryavādinā satkāryavādibhyām satkāryavādibhiḥ
Dativesatkāryavādine satkāryavādibhyām satkāryavādibhyaḥ
Ablativesatkāryavādinaḥ satkāryavādibhyām satkāryavādibhyaḥ
Genitivesatkāryavādinaḥ satkāryavādinoḥ satkāryavādinām
Locativesatkāryavādini satkāryavādinoḥ satkāryavādiṣu

Compound satkāryavādi -

Adverb -satkāryavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria