Declension table of satkāryavāda

Deva

MasculineSingularDualPlural
Nominativesatkāryavādaḥ satkāryavādau satkāryavādāḥ
Vocativesatkāryavāda satkāryavādau satkāryavādāḥ
Accusativesatkāryavādam satkāryavādau satkāryavādān
Instrumentalsatkāryavādena satkāryavādābhyām satkāryavādaiḥ satkāryavādebhiḥ
Dativesatkāryavādāya satkāryavādābhyām satkāryavādebhyaḥ
Ablativesatkāryavādāt satkāryavādābhyām satkāryavādebhyaḥ
Genitivesatkāryavādasya satkāryavādayoḥ satkāryavādānām
Locativesatkāryavāde satkāryavādayoḥ satkāryavādeṣu

Compound satkāryavāda -

Adverb -satkāryavādam -satkāryavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria