Declension table of ?satkṛtyamuktāvalī

Deva

FeminineSingularDualPlural
Nominativesatkṛtyamuktāvalī satkṛtyamuktāvalyau satkṛtyamuktāvalyaḥ
Vocativesatkṛtyamuktāvali satkṛtyamuktāvalyau satkṛtyamuktāvalyaḥ
Accusativesatkṛtyamuktāvalīm satkṛtyamuktāvalyau satkṛtyamuktāvalīḥ
Instrumentalsatkṛtyamuktāvalyā satkṛtyamuktāvalībhyām satkṛtyamuktāvalībhiḥ
Dativesatkṛtyamuktāvalyai satkṛtyamuktāvalībhyām satkṛtyamuktāvalībhyaḥ
Ablativesatkṛtyamuktāvalyāḥ satkṛtyamuktāvalībhyām satkṛtyamuktāvalībhyaḥ
Genitivesatkṛtyamuktāvalyāḥ satkṛtyamuktāvalyoḥ satkṛtyamuktāvalīnām
Locativesatkṛtyamuktāvalyām satkṛtyamuktāvalyoḥ satkṛtyamuktāvalīṣu

Compound satkṛtyamuktāvali - satkṛtyamuktāvalī -

Adverb -satkṛtyamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria