Declension table of ?satimira

Deva

NeuterSingularDualPlural
Nominativesatimiram satimire satimirāṇi
Vocativesatimira satimire satimirāṇi
Accusativesatimiram satimire satimirāṇi
Instrumentalsatimireṇa satimirābhyām satimiraiḥ
Dativesatimirāya satimirābhyām satimirebhyaḥ
Ablativesatimirāt satimirābhyām satimirebhyaḥ
Genitivesatimirasya satimirayoḥ satimirāṇām
Locativesatimire satimirayoḥ satimireṣu

Compound satimira -

Adverb -satimiram -satimirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria